सुबन्तावली ?विश्वम्भराभुज्

Roma

पुमान्एकद्विबहु
प्रथमाविश्वम्भराभुक् विश्वम्भराभुजौ विश्वम्भराभुजः
सम्बोधनम्विश्वम्भराभुक् विश्वम्भराभुजौ विश्वम्भराभुजः
द्वितीयाविश्वम्भराभुजम् विश्वम्भराभुजौ विश्वम्भराभुजः
तृतीयाविश्वम्भराभुजा विश्वम्भराभुग्भ्याम् विश्वम्भराभुग्भिः
चतुर्थीविश्वम्भराभुजे विश्वम्भराभुग्भ्याम् विश्वम्भराभुग्भ्यः
पञ्चमीविश्वम्भराभुजः विश्वम्भराभुग्भ्याम् विश्वम्भराभुग्भ्यः
षष्ठीविश्वम्भराभुजः विश्वम्भराभुजोः विश्वम्भराभुजाम्
सप्तमीविश्वम्भराभुजि विश्वम्भराभुजोः विश्वम्भराभुक्षु

समास विश्वम्भराभुक्

अव्यय ॰विश्वम्भराभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria