सुबन्तावली ?विश्वमह

Roma

पुमान्एकद्विबहु
प्रथमाविश्वमहः विश्वमहौ विश्वमहाः
सम्बोधनम्विश्वमह विश्वमहौ विश्वमहाः
द्वितीयाविश्वमहम् विश्वमहौ विश्वमहान्
तृतीयाविश्वमहेन विश्वमहाभ्याम् विश्वमहैः विश्वमहेभिः
चतुर्थीविश्वमहाय विश्वमहाभ्याम् विश्वमहेभ्यः
पञ्चमीविश्वमहात् विश्वमहाभ्याम् विश्वमहेभ्यः
षष्ठीविश्वमहस्य विश्वमहयोः विश्वमहानाम्
सप्तमीविश्वमहे विश्वमहयोः विश्वमहेषु

समास विश्वमह

अव्यय ॰विश्वमहम् ॰विश्वमहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria