सुबन्तावली ?विश्वभव

Roma

पुमान्एकद्विबहु
प्रथमाविश्वभवः विश्वभवौ विश्वभवाः
सम्बोधनम्विश्वभव विश्वभवौ विश्वभवाः
द्वितीयाविश्वभवम् विश्वभवौ विश्वभवान्
तृतीयाविश्वभवेन विश्वभवाभ्याम् विश्वभवैः विश्वभवेभिः
चतुर्थीविश्वभवाय विश्वभवाभ्याम् विश्वभवेभ्यः
पञ्चमीविश्वभवात् विश्वभवाभ्याम् विश्वभवेभ्यः
षष्ठीविश्वभवस्य विश्वभवयोः विश्वभवानाम्
सप्तमीविश्वभवे विश्वभवयोः विश्वभवेषु

समास विश्वभव

अव्यय ॰विश्वभवम् ॰विश्वभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria