सुबन्तावली ?विश्वामित्रसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाविश्वामित्रसंहिता विश्वामित्रसंहिते विश्वामित्रसंहिताः
सम्बोधनम्विश्वामित्रसंहिते विश्वामित्रसंहिते विश्वामित्रसंहिताः
द्वितीयाविश्वामित्रसंहिताम् विश्वामित्रसंहिते विश्वामित्रसंहिताः
तृतीयाविश्वामित्रसंहितया विश्वामित्रसंहिताभ्याम् विश्वामित्रसंहिताभिः
चतुर्थीविश्वामित्रसंहितायै विश्वामित्रसंहिताभ्याम् विश्वामित्रसंहिताभ्यः
पञ्चमीविश्वामित्रसंहितायाः विश्वामित्रसंहिताभ्याम् विश्वामित्रसंहिताभ्यः
षष्ठीविश्वामित्रसंहितायाः विश्वामित्रसंहितयोः विश्वामित्रसंहितानाम्
सप्तमीविश्वामित्रसंहितायाम् विश्वामित्रसंहितयोः विश्वामित्रसंहितासु

अव्यय ॰विश्वामित्रसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria