सुबन्तावली ?विशुद्धवंश्य

Roma

पुमान्एकद्विबहु
प्रथमाविशुद्धवंश्यः विशुद्धवंश्यौ विशुद्धवंश्याः
सम्बोधनम्विशुद्धवंश्य विशुद्धवंश्यौ विशुद्धवंश्याः
द्वितीयाविशुद्धवंश्यम् विशुद्धवंश्यौ विशुद्धवंश्यान्
तृतीयाविशुद्धवंश्येन विशुद्धवंश्याभ्याम् विशुद्धवंश्यैः विशुद्धवंश्येभिः
चतुर्थीविशुद्धवंश्याय विशुद्धवंश्याभ्याम् विशुद्धवंश्येभ्यः
पञ्चमीविशुद्धवंश्यात् विशुद्धवंश्याभ्याम् विशुद्धवंश्येभ्यः
षष्ठीविशुद्धवंश्यस्य विशुद्धवंश्ययोः विशुद्धवंश्यानाम्
सप्तमीविशुद्धवंश्ये विशुद्धवंश्ययोः विशुद्धवंश्येषु

समास विशुद्धवंश्य

अव्यय ॰विशुद्धवंश्यम् ॰विशुद्धवंश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria