सुबन्तावली ?विश्रम्भभृत्य

Roma

पुमान्एकद्विबहु
प्रथमाविश्रम्भभृत्यः विश्रम्भभृत्यौ विश्रम्भभृत्याः
सम्बोधनम्विश्रम्भभृत्य विश्रम्भभृत्यौ विश्रम्भभृत्याः
द्वितीयाविश्रम्भभृत्यम् विश्रम्भभृत्यौ विश्रम्भभृत्यान्
तृतीयाविश्रम्भभृत्येन विश्रम्भभृत्याभ्याम् विश्रम्भभृत्यैः विश्रम्भभृत्येभिः
चतुर्थीविश्रम्भभृत्याय विश्रम्भभृत्याभ्याम् विश्रम्भभृत्येभ्यः
पञ्चमीविश्रम्भभृत्यात् विश्रम्भभृत्याभ्याम् विश्रम्भभृत्येभ्यः
षष्ठीविश्रम्भभृत्यस्य विश्रम्भभृत्ययोः विश्रम्भभृत्यानाम्
सप्तमीविश्रम्भभृत्ये विश्रम्भभृत्ययोः विश्रम्भभृत्येषु

समास विश्रम्भभृत्य

अव्यय ॰विश्रम्भभृत्यम् ॰विश्रम्भभृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria