सुबन्तावली ?विश्रान्तिमत्

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तिमान् विश्रान्तिमन्तौ विश्रान्तिमन्तः
सम्बोधनम्विश्रान्तिमन् विश्रान्तिमन्तौ विश्रान्तिमन्तः
द्वितीयाविश्रान्तिमन्तम् विश्रान्तिमन्तौ विश्रान्तिमतः
तृतीयाविश्रान्तिमता विश्रान्तिमद्भ्याम् विश्रान्तिमद्भिः
चतुर्थीविश्रान्तिमते विश्रान्तिमद्भ्याम् विश्रान्तिमद्भ्यः
पञ्चमीविश्रान्तिमतः विश्रान्तिमद्भ्याम् विश्रान्तिमद्भ्यः
षष्ठीविश्रान्तिमतः विश्रान्तिमतोः विश्रान्तिमताम्
सप्तमीविश्रान्तिमति विश्रान्तिमतोः विश्रान्तिमत्सु

समास विश्रान्तिमत्

अव्यय ॰विश्रान्तिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria