सुबन्तावली ?विश्रान्तवैर

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तवैरः विश्रान्तवैरौ विश्रान्तवैराः
सम्बोधनम्विश्रान्तवैर विश्रान्तवैरौ विश्रान्तवैराः
द्वितीयाविश्रान्तवैरम् विश्रान्तवैरौ विश्रान्तवैरान्
तृतीयाविश्रान्तवैरेण विश्रान्तवैराभ्याम् विश्रान्तवैरैः विश्रान्तवैरेभिः
चतुर्थीविश्रान्तवैराय विश्रान्तवैराभ्याम् विश्रान्तवैरेभ्यः
पञ्चमीविश्रान्तवैरात् विश्रान्तवैराभ्याम् विश्रान्तवैरेभ्यः
षष्ठीविश्रान्तवैरस्य विश्रान्तवैरयोः विश्रान्तवैराणाम्
सप्तमीविश्रान्तवैरे विश्रान्तवैरयोः विश्रान्तवैरेषु

समास विश्रान्तवैर

अव्यय ॰विश्रान्तवैरम् ॰विश्रान्तवैरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria