सुबन्तावली ?विशिष्टवैशिष्ट्यज्ञानवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमाविशिष्टवैशिष्ट्यज्ञानवादार्थः विशिष्टवैशिष्ट्यज्ञानवादार्थौ विशिष्टवैशिष्ट्यज्ञानवादार्थाः
सम्बोधनम्विशिष्टवैशिष्ट्यज्ञानवादार्थ विशिष्टवैशिष्ट्यज्ञानवादार्थौ विशिष्टवैशिष्ट्यज्ञानवादार्थाः
द्वितीयाविशिष्टवैशिष्ट्यज्ञानवादार्थम् विशिष्टवैशिष्ट्यज्ञानवादार्थौ विशिष्टवैशिष्ट्यज्ञानवादार्थान्
तृतीयाविशिष्टवैशिष्ट्यज्ञानवादार्थेन विशिष्टवैशिष्ट्यज्ञानवादार्थाभ्याम् विशिष्टवैशिष्ट्यज्ञानवादार्थैः विशिष्टवैशिष्ट्यज्ञानवादार्थेभिः
चतुर्थीविशिष्टवैशिष्ट्यज्ञानवादार्थाय विशिष्टवैशिष्ट्यज्ञानवादार्थाभ्याम् विशिष्टवैशिष्ट्यज्ञानवादार्थेभ्यः
पञ्चमीविशिष्टवैशिष्ट्यज्ञानवादार्थात् विशिष्टवैशिष्ट्यज्ञानवादार्थाभ्याम् विशिष्टवैशिष्ट्यज्ञानवादार्थेभ्यः
षष्ठीविशिष्टवैशिष्ट्यज्ञानवादार्थस्य विशिष्टवैशिष्ट्यज्ञानवादार्थयोः विशिष्टवैशिष्ट्यज्ञानवादार्थानाम्
सप्तमीविशिष्टवैशिष्ट्यज्ञानवादार्थे विशिष्टवैशिष्ट्यज्ञानवादार्थयोः विशिष्टवैशिष्ट्यज्ञानवादार्थेषु

समास विशिष्टवैशिष्ट्यज्ञानवादार्थ

अव्यय ॰विशिष्टवैशिष्ट्यज्ञानवादार्थम् ॰विशिष्टवैशिष्ट्यज्ञानवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria