Declension table of ?viśeṣaṇobhayapadā

Deva

FeminineSingularDualPlural
Nominativeviśeṣaṇobhayapadā viśeṣaṇobhayapade viśeṣaṇobhayapadāḥ
Vocativeviśeṣaṇobhayapade viśeṣaṇobhayapade viśeṣaṇobhayapadāḥ
Accusativeviśeṣaṇobhayapadām viśeṣaṇobhayapade viśeṣaṇobhayapadāḥ
Instrumentalviśeṣaṇobhayapadayā viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadābhiḥ
Dativeviśeṣaṇobhayapadāyai viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadābhyaḥ
Ablativeviśeṣaṇobhayapadāyāḥ viśeṣaṇobhayapadābhyām viśeṣaṇobhayapadābhyaḥ
Genitiveviśeṣaṇobhayapadāyāḥ viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadānām
Locativeviśeṣaṇobhayapadāyām viśeṣaṇobhayapadayoḥ viśeṣaṇobhayapadāsu

Adverb -viśeṣaṇobhayapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria