सुबन्तावली ?विशेषणत्रयवैयर्थ्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाविशेषणत्रयवैयर्थ्यम् विशेषणत्रयवैयर्थ्ये विशेषणत्रयवैयर्थ्यानि
सम्बोधनम्विशेषणत्रयवैयर्थ्य विशेषणत्रयवैयर्थ्ये विशेषणत्रयवैयर्थ्यानि
द्वितीयाविशेषणत्रयवैयर्थ्यम् विशेषणत्रयवैयर्थ्ये विशेषणत्रयवैयर्थ्यानि
तृतीयाविशेषणत्रयवैयर्थ्येन विशेषणत्रयवैयर्थ्याभ्याम् विशेषणत्रयवैयर्थ्यैः
चतुर्थीविशेषणत्रयवैयर्थ्याय विशेषणत्रयवैयर्थ्याभ्याम् विशेषणत्रयवैयर्थ्येभ्यः
पञ्चमीविशेषणत्रयवैयर्थ्यात् विशेषणत्रयवैयर्थ्याभ्याम् विशेषणत्रयवैयर्थ्येभ्यः
षष्ठीविशेषणत्रयवैयर्थ्यस्य विशेषणत्रयवैयर्थ्ययोः विशेषणत्रयवैयर्थ्यानाम्
सप्तमीविशेषणत्रयवैयर्थ्ये विशेषणत्रयवैयर्थ्ययोः विशेषणत्रयवैयर्थ्येषु

समास विशेषणत्रयवैयर्थ्य

अव्यय ॰विशेषणत्रयवैयर्थ्यम् ॰विशेषणत्रयवैयर्थ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria