Declension table of ?vivindhvas

Deva

NeuterSingularDualPlural
Nominativevivindhvat vivindhvasī vivindhvaṃsi
Vocativevivindhvat vivindhvasī vivindhvaṃsi
Accusativevivindhvat vivindhvasī vivindhvaṃsi
Instrumentalvivindhvasā vivindhvadbhyām vivindhvadbhiḥ
Dativevivindhvase vivindhvadbhyām vivindhvadbhyaḥ
Ablativevivindhvasaḥ vivindhvadbhyām vivindhvadbhyaḥ
Genitivevivindhvasaḥ vivindhvasoḥ vivindhvasām
Locativevivindhvasi vivindhvasoḥ vivindhvatsu

Compound vivindhvad -

Adverb -vivindhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria