Declension table of ?vivikūjāna

Deva

MasculineSingularDualPlural
Nominativevivikūjānaḥ vivikūjānau vivikūjānāḥ
Vocativevivikūjāna vivikūjānau vivikūjānāḥ
Accusativevivikūjānam vivikūjānau vivikūjānān
Instrumentalvivikūjānena vivikūjānābhyām vivikūjānaiḥ vivikūjānebhiḥ
Dativevivikūjānāya vivikūjānābhyām vivikūjānebhyaḥ
Ablativevivikūjānāt vivikūjānābhyām vivikūjānebhyaḥ
Genitivevivikūjānasya vivikūjānayoḥ vivikūjānānām
Locativevivikūjāne vivikūjānayoḥ vivikūjāneṣu

Compound vivikūjāna -

Adverb -vivikūjānam -vivikūjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria