Declension table of ?viviṣatī

Deva

FeminineSingularDualPlural
Nominativeviviṣatī viviṣatyau viviṣatyaḥ
Vocativeviviṣati viviṣatyau viviṣatyaḥ
Accusativeviviṣatīm viviṣatyau viviṣatīḥ
Instrumentalviviṣatyā viviṣatībhyām viviṣatībhiḥ
Dativeviviṣatyai viviṣatībhyām viviṣatībhyaḥ
Ablativeviviṣatyāḥ viviṣatībhyām viviṣatībhyaḥ
Genitiveviviṣatyāḥ viviṣatyoḥ viviṣatīnām
Locativeviviṣatyām viviṣatyoḥ viviṣatīṣu

Compound viviṣati - viviṣatī -

Adverb -viviṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria