Declension table of ?vivekānvitā

Deva

FeminineSingularDualPlural
Nominativevivekānvitā vivekānvite vivekānvitāḥ
Vocativevivekānvite vivekānvite vivekānvitāḥ
Accusativevivekānvitām vivekānvite vivekānvitāḥ
Instrumentalvivekānvitayā vivekānvitābhyām vivekānvitābhiḥ
Dativevivekānvitāyai vivekānvitābhyām vivekānvitābhyaḥ
Ablativevivekānvitāyāḥ vivekānvitābhyām vivekānvitābhyaḥ
Genitivevivekānvitāyāḥ vivekānvitayoḥ vivekānvitānām
Locativevivekānvitāyām vivekānvitayoḥ vivekānvitāsu

Adverb -vivekānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria