Declension table of ?vivakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevivakṣyamāṇā vivakṣyamāṇe vivakṣyamāṇāḥ
Vocativevivakṣyamāṇe vivakṣyamāṇe vivakṣyamāṇāḥ
Accusativevivakṣyamāṇām vivakṣyamāṇe vivakṣyamāṇāḥ
Instrumentalvivakṣyamāṇayā vivakṣyamāṇābhyām vivakṣyamāṇābhiḥ
Dativevivakṣyamāṇāyai vivakṣyamāṇābhyām vivakṣyamāṇābhyaḥ
Ablativevivakṣyamāṇāyāḥ vivakṣyamāṇābhyām vivakṣyamāṇābhyaḥ
Genitivevivakṣyamāṇāyāḥ vivakṣyamāṇayoḥ vivakṣyamāṇānām
Locativevivakṣyamāṇāyām vivakṣyamāṇayoḥ vivakṣyamāṇāsu

Adverb -vivakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria