सुबन्तावली ?विवृत्ताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्ताङ्गः विवृत्ताङ्गौ विवृत्ताङ्गाः
सम्बोधनम्विवृत्ताङ्ग विवृत्ताङ्गौ विवृत्ताङ्गाः
द्वितीयाविवृत्ताङ्गम् विवृत्ताङ्गौ विवृत्ताङ्गान्
तृतीयाविवृत्ताङ्गेन विवृत्ताङ्गाभ्याम् विवृत्ताङ्गैः विवृत्ताङ्गेभिः
चतुर्थीविवृत्ताङ्गाय विवृत्ताङ्गाभ्याम् विवृत्ताङ्गेभ्यः
पञ्चमीविवृत्ताङ्गात् विवृत्ताङ्गाभ्याम् विवृत्ताङ्गेभ्यः
षष्ठीविवृत्ताङ्गस्य विवृत्ताङ्गयोः विवृत्ताङ्गानाम्
सप्तमीविवृत्ताङ्गे विवृत्ताङ्गयोः विवृत्ताङ्गेषु

समास विवृत्ताङ्ग

अव्यय ॰विवृत्ताङ्गम् ॰विवृत्ताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria