सुबन्तावली ?विस्तीर्णजानु

Roma

स्त्रीएकद्विबहु
प्रथमाविस्तीर्णजानुः विस्तीर्णजानू विस्तीर्णजानवः
सम्बोधनम्विस्तीर्णजानो विस्तीर्णजानू विस्तीर्णजानवः
द्वितीयाविस्तीर्णजानुम् विस्तीर्णजानू विस्तीर्णजानूः
तृतीयाविस्तीर्णजान्वा विस्तीर्णजानुभ्याम् विस्तीर्णजानुभिः
चतुर्थीविस्तीर्णजान्वै विस्तीर्णजानवे विस्तीर्णजानुभ्याम् विस्तीर्णजानुभ्यः
पञ्चमीविस्तीर्णजान्वाः विस्तीर्णजानोः विस्तीर्णजानुभ्याम् विस्तीर्णजानुभ्यः
षष्ठीविस्तीर्णजान्वाः विस्तीर्णजानोः विस्तीर्णजान्वोः विस्तीर्णजानूनाम्
सप्तमीविस्तीर्णजान्वाम् विस्तीर्णजानौ विस्तीर्णजान्वोः विस्तीर्णजानुषु

समास विस्तीर्णजानु

अव्यय ॰विस्तीर्णजानु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria