सुबन्तावली ?विस्रंसितसितांशुक

Roma

पुमान्एकद्विबहु
प्रथमाविस्रंसितसितांशुकः विस्रंसितसितांशुकौ विस्रंसितसितांशुकाः
सम्बोधनम्विस्रंसितसितांशुक विस्रंसितसितांशुकौ विस्रंसितसितांशुकाः
द्वितीयाविस्रंसितसितांशुकम् विस्रंसितसितांशुकौ विस्रंसितसितांशुकान्
तृतीयाविस्रंसितसितांशुकेन विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकैः विस्रंसितसितांशुकेभिः
चतुर्थीविस्रंसितसितांशुकाय विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकेभ्यः
पञ्चमीविस्रंसितसितांशुकात् विस्रंसितसितांशुकाभ्याम् विस्रंसितसितांशुकेभ्यः
षष्ठीविस्रंसितसितांशुकस्य विस्रंसितसितांशुकयोः विस्रंसितसितांशुकानाम्
सप्तमीविस्रंसितसितांशुके विस्रंसितसितांशुकयोः विस्रंसितसितांशुकेषु

समास विस्रंसितसितांशुक

अव्यय ॰विस्रंसितसितांशुकम् ॰विस्रंसितसितांशुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria