सुबन्तावली ?विस्मयविषादवता

Roma

स्त्रीएकद्विबहु
प्रथमाविस्मयविषादवता विस्मयविषादवते विस्मयविषादवताः
सम्बोधनम्विस्मयविषादवते विस्मयविषादवते विस्मयविषादवताः
द्वितीयाविस्मयविषादवताम् विस्मयविषादवते विस्मयविषादवताः
तृतीयाविस्मयविषादवतया विस्मयविषादवताभ्याम् विस्मयविषादवताभिः
चतुर्थीविस्मयविषादवतायै विस्मयविषादवताभ्याम् विस्मयविषादवताभ्यः
पञ्चमीविस्मयविषादवतायाः विस्मयविषादवताभ्याम् विस्मयविषादवताभ्यः
षष्ठीविस्मयविषादवतायाः विस्मयविषादवतयोः विस्मयविषादवतानाम्
सप्तमीविस्मयविषादवतायाम् विस्मयविषादवतयोः विस्मयविषादवतासु

अव्यय ॰विस्मयविषादवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria