सुबन्तावली ?विस्मयाविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाविस्मयाविष्टः विस्मयाविष्टौ विस्मयाविष्टाः
सम्बोधनम्विस्मयाविष्ट विस्मयाविष्टौ विस्मयाविष्टाः
द्वितीयाविस्मयाविष्टम् विस्मयाविष्टौ विस्मयाविष्टान्
तृतीयाविस्मयाविष्टेन विस्मयाविष्टाभ्याम् विस्मयाविष्टैः विस्मयाविष्टेभिः
चतुर्थीविस्मयाविष्टाय विस्मयाविष्टाभ्याम् विस्मयाविष्टेभ्यः
पञ्चमीविस्मयाविष्टात् विस्मयाविष्टाभ्याम् विस्मयाविष्टेभ्यः
षष्ठीविस्मयाविष्टस्य विस्मयाविष्टयोः विस्मयाविष्टानाम्
सप्तमीविस्मयाविष्टे विस्मयाविष्टयोः विस्मयाविष्टेषु

समास विस्मयाविष्ट

अव्यय ॰विस्मयाविष्टम् ॰विस्मयाविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria