सुबन्तावली ?विसदृशफलता

Roma

स्त्रीएकद्विबहु
प्रथमाविसदृशफलता विसदृशफलते विसदृशफलताः
सम्बोधनम्विसदृशफलते विसदृशफलते विसदृशफलताः
द्वितीयाविसदृशफलताम् विसदृशफलते विसदृशफलताः
तृतीयाविसदृशफलतया विसदृशफलताभ्याम् विसदृशफलताभिः
चतुर्थीविसदृशफलतायै विसदृशफलताभ्याम् विसदृशफलताभ्यः
पञ्चमीविसदृशफलतायाः विसदृशफलताभ्याम् विसदृशफलताभ्यः
षष्ठीविसदृशफलतायाः विसदृशफलतयोः विसदृशफलतानाम्
सप्तमीविसदृशफलतायाम् विसदृशफलतयोः विसदृशफलतासु

अव्यय ॰विसदृशफलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria