Declension table of ?virūpitā

Deva

FeminineSingularDualPlural
Nominativevirūpitā virūpite virūpitāḥ
Vocativevirūpite virūpite virūpitāḥ
Accusativevirūpitām virūpite virūpitāḥ
Instrumentalvirūpitayā virūpitābhyām virūpitābhiḥ
Dativevirūpitāyai virūpitābhyām virūpitābhyaḥ
Ablativevirūpitāyāḥ virūpitābhyām virūpitābhyaḥ
Genitivevirūpitāyāḥ virūpitayoḥ virūpitānām
Locativevirūpitāyām virūpitayoḥ virūpitāsu

Adverb -virūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria