Declension table of ?viraktimatī

Deva

FeminineSingularDualPlural
Nominativeviraktimatī viraktimatyau viraktimatyaḥ
Vocativeviraktimati viraktimatyau viraktimatyaḥ
Accusativeviraktimatīm viraktimatyau viraktimatīḥ
Instrumentalviraktimatyā viraktimatībhyām viraktimatībhiḥ
Dativeviraktimatyai viraktimatībhyām viraktimatībhyaḥ
Ablativeviraktimatyāḥ viraktimatībhyām viraktimatībhyaḥ
Genitiveviraktimatyāḥ viraktimatyoḥ viraktimatīnām
Locativeviraktimatyām viraktimatyoḥ viraktimatīṣu

Compound viraktimati - viraktimatī -

Adverb -viraktimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria