सुबन्तावली ?विरक्तप्रकृति

Roma

पुमान्एकद्विबहु
प्रथमाविरक्तप्रकृतिः विरक्तप्रकृती विरक्तप्रकृतयः
सम्बोधनम्विरक्तप्रकृते विरक्तप्रकृती विरक्तप्रकृतयः
द्वितीयाविरक्तप्रकृतिम् विरक्तप्रकृती विरक्तप्रकृतीन्
तृतीयाविरक्तप्रकृतिना विरक्तप्रकृतिभ्याम् विरक्तप्रकृतिभिः
चतुर्थीविरक्तप्रकृतये विरक्तप्रकृतिभ्याम् विरक्तप्रकृतिभ्यः
पञ्चमीविरक्तप्रकृतेः विरक्तप्रकृतिभ्याम् विरक्तप्रकृतिभ्यः
षष्ठीविरक्तप्रकृतेः विरक्तप्रकृत्योः विरक्तप्रकृतीनाम्
सप्तमीविरक्तप्रकृतौ विरक्तप्रकृत्योः विरक्तप्रकृतिषु

समास विरक्तप्रकृति

अव्यय ॰विरक्तप्रकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria