सुबन्तावली ?विरहव्यापदा

Roma

स्त्रीएकद्विबहु
प्रथमाविरहव्यापदा विरहव्यापदे विरहव्यापदाः
सम्बोधनम्विरहव्यापदे विरहव्यापदे विरहव्यापदाः
द्वितीयाविरहव्यापदाम् विरहव्यापदे विरहव्यापदाः
तृतीयाविरहव्यापदया विरहव्यापदाभ्याम् विरहव्यापदाभिः
चतुर्थीविरहव्यापदायै विरहव्यापदाभ्याम् विरहव्यापदाभ्यः
पञ्चमीविरहव्यापदायाः विरहव्यापदाभ्याम् विरहव्यापदाभ्यः
षष्ठीविरहव्यापदायाः विरहव्यापदयोः विरहव्यापदानाम्
सप्तमीविरहव्यापदायाम् विरहव्यापदयोः विरहव्यापदासु

अव्यय ॰विरहव्यापदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria