सुबन्तावली ?विप्रुड्ढोम

Roma

पुमान्एकद्विबहु
प्रथमाविप्रुड्ढोमः विप्रुड्ढोमौ विप्रुड्ढोमाः
सम्बोधनम्विप्रुड्ढोम विप्रुड्ढोमौ विप्रुड्ढोमाः
द्वितीयाविप्रुड्ढोमम् विप्रुड्ढोमौ विप्रुड्ढोमान्
तृतीयाविप्रुड्ढोमेन विप्रुड्ढोमाभ्याम् विप्रुड्ढोमैः विप्रुड्ढोमेभिः
चतुर्थीविप्रुड्ढोमाय विप्रुड्ढोमाभ्याम् विप्रुड्ढोमेभ्यः
पञ्चमीविप्रुड्ढोमात् विप्रुड्ढोमाभ्याम् विप्रुड्ढोमेभ्यः
षष्ठीविप्रुड्ढोमस्य विप्रुड्ढोमयोः विप्रुड्ढोमानाम्
सप्तमीविप्रुड्ढोमे विप्रुड्ढोमयोः विप्रुड्ढोमेषु

समास विप्रुड्ढोम

अव्यय ॰विप्रुड्ढोमम् ॰विप्रुड्ढोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria