सुबन्तावली ?विप्रत्यनीक

Roma

पुमान्एकद्विबहु
प्रथमाविप्रत्यनीकः विप्रत्यनीकौ विप्रत्यनीकाः
सम्बोधनम्विप्रत्यनीक विप्रत्यनीकौ विप्रत्यनीकाः
द्वितीयाविप्रत्यनीकम् विप्रत्यनीकौ विप्रत्यनीकान्
तृतीयाविप्रत्यनीकेन विप्रत्यनीकाभ्याम् विप्रत्यनीकैः विप्रत्यनीकेभिः
चतुर्थीविप्रत्यनीकाय विप्रत्यनीकाभ्याम् विप्रत्यनीकेभ्यः
पञ्चमीविप्रत्यनीकात् विप्रत्यनीकाभ्याम् विप्रत्यनीकेभ्यः
षष्ठीविप्रत्यनीकस्य विप्रत्यनीकयोः विप्रत्यनीकानाम्
सप्तमीविप्रत्यनीके विप्रत्यनीकयोः विप्रत्यनीकेषु

समास विप्रत्यनीक

अव्यय ॰विप्रत्यनीकम् ॰विप्रत्यनीकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria