Declension table of ?vinodavatī

Deva

FeminineSingularDualPlural
Nominativevinodavatī vinodavatyau vinodavatyaḥ
Vocativevinodavati vinodavatyau vinodavatyaḥ
Accusativevinodavatīm vinodavatyau vinodavatīḥ
Instrumentalvinodavatyā vinodavatībhyām vinodavatībhiḥ
Dativevinodavatyai vinodavatībhyām vinodavatībhyaḥ
Ablativevinodavatyāḥ vinodavatībhyām vinodavatībhyaḥ
Genitivevinodavatyāḥ vinodavatyoḥ vinodavatīnām
Locativevinodavatyām vinodavatyoḥ vinodavatīṣu

Compound vinodavati - vinodavatī -

Adverb -vinodavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria