Declension table of ?vindhitavya

Deva

NeuterSingularDualPlural
Nominativevindhitavyam vindhitavye vindhitavyāni
Vocativevindhitavya vindhitavye vindhitavyāni
Accusativevindhitavyam vindhitavye vindhitavyāni
Instrumentalvindhitavyena vindhitavyābhyām vindhitavyaiḥ
Dativevindhitavyāya vindhitavyābhyām vindhitavyebhyaḥ
Ablativevindhitavyāt vindhitavyābhyām vindhitavyebhyaḥ
Genitivevindhitavyasya vindhitavyayoḥ vindhitavyānām
Locativevindhitavye vindhitavyayoḥ vindhitavyeṣu

Compound vindhitavya -

Adverb -vindhitavyam -vindhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria