Declension table of ?vindhitavya

Deva

MasculineSingularDualPlural
Nominativevindhitavyaḥ vindhitavyau vindhitavyāḥ
Vocativevindhitavya vindhitavyau vindhitavyāḥ
Accusativevindhitavyam vindhitavyau vindhitavyān
Instrumentalvindhitavyena vindhitavyābhyām vindhitavyaiḥ vindhitavyebhiḥ
Dativevindhitavyāya vindhitavyābhyām vindhitavyebhyaḥ
Ablativevindhitavyāt vindhitavyābhyām vindhitavyebhyaḥ
Genitivevindhitavyasya vindhitavyayoḥ vindhitavyānām
Locativevindhitavye vindhitavyayoḥ vindhitavyeṣu

Compound vindhitavya -

Adverb -vindhitavyam -vindhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria