Declension table of ?vindhitavatī

Deva

FeminineSingularDualPlural
Nominativevindhitavatī vindhitavatyau vindhitavatyaḥ
Vocativevindhitavati vindhitavatyau vindhitavatyaḥ
Accusativevindhitavatīm vindhitavatyau vindhitavatīḥ
Instrumentalvindhitavatyā vindhitavatībhyām vindhitavatībhiḥ
Dativevindhitavatyai vindhitavatībhyām vindhitavatībhyaḥ
Ablativevindhitavatyāḥ vindhitavatībhyām vindhitavatībhyaḥ
Genitivevindhitavatyāḥ vindhitavatyoḥ vindhitavatīnām
Locativevindhitavatyām vindhitavatyoḥ vindhitavatīṣu

Compound vindhitavati - vindhitavatī -

Adverb -vindhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria