Declension table of ?vindhitavat

Deva

MasculineSingularDualPlural
Nominativevindhitavān vindhitavantau vindhitavantaḥ
Vocativevindhitavan vindhitavantau vindhitavantaḥ
Accusativevindhitavantam vindhitavantau vindhitavataḥ
Instrumentalvindhitavatā vindhitavadbhyām vindhitavadbhiḥ
Dativevindhitavate vindhitavadbhyām vindhitavadbhyaḥ
Ablativevindhitavataḥ vindhitavadbhyām vindhitavadbhyaḥ
Genitivevindhitavataḥ vindhitavatoḥ vindhitavatām
Locativevindhitavati vindhitavatoḥ vindhitavatsu

Compound vindhitavat -

Adverb -vindhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria