Declension table of ?vindhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevindhiṣyamāṇā vindhiṣyamāṇe vindhiṣyamāṇāḥ
Vocativevindhiṣyamāṇe vindhiṣyamāṇe vindhiṣyamāṇāḥ
Accusativevindhiṣyamāṇām vindhiṣyamāṇe vindhiṣyamāṇāḥ
Instrumentalvindhiṣyamāṇayā vindhiṣyamāṇābhyām vindhiṣyamāṇābhiḥ
Dativevindhiṣyamāṇāyai vindhiṣyamāṇābhyām vindhiṣyamāṇābhyaḥ
Ablativevindhiṣyamāṇāyāḥ vindhiṣyamāṇābhyām vindhiṣyamāṇābhyaḥ
Genitivevindhiṣyamāṇāyāḥ vindhiṣyamāṇayoḥ vindhiṣyamāṇānām
Locativevindhiṣyamāṇāyām vindhiṣyamāṇayoḥ vindhiṣyamāṇāsu

Adverb -vindhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria