Declension table of ?vindhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevindhiṣyamāṇaḥ vindhiṣyamāṇau vindhiṣyamāṇāḥ
Vocativevindhiṣyamāṇa vindhiṣyamāṇau vindhiṣyamāṇāḥ
Accusativevindhiṣyamāṇam vindhiṣyamāṇau vindhiṣyamāṇān
Instrumentalvindhiṣyamāṇena vindhiṣyamāṇābhyām vindhiṣyamāṇaiḥ vindhiṣyamāṇebhiḥ
Dativevindhiṣyamāṇāya vindhiṣyamāṇābhyām vindhiṣyamāṇebhyaḥ
Ablativevindhiṣyamāṇāt vindhiṣyamāṇābhyām vindhiṣyamāṇebhyaḥ
Genitivevindhiṣyamāṇasya vindhiṣyamāṇayoḥ vindhiṣyamāṇānām
Locativevindhiṣyamāṇe vindhiṣyamāṇayoḥ vindhiṣyamāṇeṣu

Compound vindhiṣyamāṇa -

Adverb -vindhiṣyamāṇam -vindhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria