Declension table of ?vindhat

Deva

NeuterSingularDualPlural
Nominativevindhat vindhantī vindhatī vindhanti
Vocativevindhat vindhantī vindhatī vindhanti
Accusativevindhat vindhantī vindhatī vindhanti
Instrumentalvindhatā vindhadbhyām vindhadbhiḥ
Dativevindhate vindhadbhyām vindhadbhyaḥ
Ablativevindhataḥ vindhadbhyām vindhadbhyaḥ
Genitivevindhataḥ vindhatoḥ vindhatām
Locativevindhati vindhatoḥ vindhatsu

Adverb -vindhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria