Declension table of ?vindhat

Deva

MasculineSingularDualPlural
Nominativevindhan vindhantau vindhantaḥ
Vocativevindhan vindhantau vindhantaḥ
Accusativevindhantam vindhantau vindhataḥ
Instrumentalvindhatā vindhadbhyām vindhadbhiḥ
Dativevindhate vindhadbhyām vindhadbhyaḥ
Ablativevindhataḥ vindhadbhyām vindhadbhyaḥ
Genitivevindhataḥ vindhatoḥ vindhatām
Locativevindhati vindhatoḥ vindhatsu

Compound vindhat -

Adverb -vindhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria