Declension table of ?vindhantī

Deva

FeminineSingularDualPlural
Nominativevindhantī vindhantyau vindhantyaḥ
Vocativevindhanti vindhantyau vindhantyaḥ
Accusativevindhantīm vindhantyau vindhantīḥ
Instrumentalvindhantyā vindhantībhyām vindhantībhiḥ
Dativevindhantyai vindhantībhyām vindhantībhyaḥ
Ablativevindhantyāḥ vindhantībhyām vindhantībhyaḥ
Genitivevindhantyāḥ vindhantyoḥ vindhantīnām
Locativevindhantyām vindhantyoḥ vindhantīṣu

Compound vindhanti - vindhantī -

Adverb -vindhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria