Declension table of ?vindhanīyā

Deva

FeminineSingularDualPlural
Nominativevindhanīyā vindhanīye vindhanīyāḥ
Vocativevindhanīye vindhanīye vindhanīyāḥ
Accusativevindhanīyām vindhanīye vindhanīyāḥ
Instrumentalvindhanīyayā vindhanīyābhyām vindhanīyābhiḥ
Dativevindhanīyāyai vindhanīyābhyām vindhanīyābhyaḥ
Ablativevindhanīyāyāḥ vindhanīyābhyām vindhanīyābhyaḥ
Genitivevindhanīyāyāḥ vindhanīyayoḥ vindhanīyānām
Locativevindhanīyāyām vindhanīyayoḥ vindhanīyāsu

Adverb -vindhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria