Declension table of ?vindhamāna

Deva

NeuterSingularDualPlural
Nominativevindhamānam vindhamāne vindhamānāni
Vocativevindhamāna vindhamāne vindhamānāni
Accusativevindhamānam vindhamāne vindhamānāni
Instrumentalvindhamānena vindhamānābhyām vindhamānaiḥ
Dativevindhamānāya vindhamānābhyām vindhamānebhyaḥ
Ablativevindhamānāt vindhamānābhyām vindhamānebhyaḥ
Genitivevindhamānasya vindhamānayoḥ vindhamānānām
Locativevindhamāne vindhamānayoḥ vindhamāneṣu

Compound vindhamāna -

Adverb -vindhamānam -vindhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria