Declension table of ?vindhamāna

Deva

MasculineSingularDualPlural
Nominativevindhamānaḥ vindhamānau vindhamānāḥ
Vocativevindhamāna vindhamānau vindhamānāḥ
Accusativevindhamānam vindhamānau vindhamānān
Instrumentalvindhamānena vindhamānābhyām vindhamānaiḥ vindhamānebhiḥ
Dativevindhamānāya vindhamānābhyām vindhamānebhyaḥ
Ablativevindhamānāt vindhamānābhyām vindhamānebhyaḥ
Genitivevindhamānasya vindhamānayoḥ vindhamānānām
Locativevindhamāne vindhamānayoḥ vindhamāneṣu

Compound vindhamāna -

Adverb -vindhamānam -vindhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria