Declension table of ?vindamāna

Deva

NeuterSingularDualPlural
Nominativevindamānam vindamāne vindamānāni
Vocativevindamāna vindamāne vindamānāni
Accusativevindamānam vindamāne vindamānāni
Instrumentalvindamānena vindamānābhyām vindamānaiḥ
Dativevindamānāya vindamānābhyām vindamānebhyaḥ
Ablativevindamānāt vindamānābhyām vindamānebhyaḥ
Genitivevindamānasya vindamānayoḥ vindamānānām
Locativevindamāne vindamānayoḥ vindamāneṣu

Compound vindamāna -

Adverb -vindamānam -vindamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria