सुबन्तावली ?विनम्रकन्धर

Roma

पुमान्एकद्विबहु
प्रथमाविनम्रकन्धरः विनम्रकन्धरौ विनम्रकन्धराः
सम्बोधनम्विनम्रकन्धर विनम्रकन्धरौ विनम्रकन्धराः
द्वितीयाविनम्रकन्धरम् विनम्रकन्धरौ विनम्रकन्धरान्
तृतीयाविनम्रकन्धरेण विनम्रकन्धराभ्याम् विनम्रकन्धरैः विनम्रकन्धरेभिः
चतुर्थीविनम्रकन्धराय विनम्रकन्धराभ्याम् विनम्रकन्धरेभ्यः
पञ्चमीविनम्रकन्धरात् विनम्रकन्धराभ्याम् विनम्रकन्धरेभ्यः
षष्ठीविनम्रकन्धरस्य विनम्रकन्धरयोः विनम्रकन्धराणाम्
सप्तमीविनम्रकन्धरे विनम्रकन्धरयोः विनम्रकन्धरेषु

समास विनम्रकन्धर

अव्यय ॰विनम्रकन्धरम् ॰विनम्रकन्धरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria