Declension table of ?vimanāyamāna

Deva

NeuterSingularDualPlural
Nominativevimanāyamānam vimanāyamāne vimanāyamānāni
Vocativevimanāyamāna vimanāyamāne vimanāyamānāni
Accusativevimanāyamānam vimanāyamāne vimanāyamānāni
Instrumentalvimanāyamānena vimanāyamānābhyām vimanāyamānaiḥ
Dativevimanāyamānāya vimanāyamānābhyām vimanāyamānebhyaḥ
Ablativevimanāyamānāt vimanāyamānābhyām vimanāyamānebhyaḥ
Genitivevimanāyamānasya vimanāyamānayoḥ vimanāyamānānām
Locativevimanāyamāne vimanāyamānayoḥ vimanāyamāneṣu

Compound vimanāyamāna -

Adverb -vimanāyamānam -vimanāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria