सुबन्तावली ?विमलाग्रनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाविमलाग्रनेत्रः विमलाग्रनेत्रौ विमलाग्रनेत्राः
सम्बोधनम्विमलाग्रनेत्र विमलाग्रनेत्रौ विमलाग्रनेत्राः
द्वितीयाविमलाग्रनेत्रम् विमलाग्रनेत्रौ विमलाग्रनेत्रान्
तृतीयाविमलाग्रनेत्रेण विमलाग्रनेत्राभ्याम् विमलाग्रनेत्रैः विमलाग्रनेत्रेभिः
चतुर्थीविमलाग्रनेत्राय विमलाग्रनेत्राभ्याम् विमलाग्रनेत्रेभ्यः
पञ्चमीविमलाग्रनेत्रात् विमलाग्रनेत्राभ्याम् विमलाग्रनेत्रेभ्यः
षष्ठीविमलाग्रनेत्रस्य विमलाग्रनेत्रयोः विमलाग्रनेत्राणाम्
सप्तमीविमलाग्रनेत्रे विमलाग्रनेत्रयोः विमलाग्रनेत्रेषु

समास विमलाग्रनेत्र

अव्यय ॰विमलाग्रनेत्रम् ॰विमलाग्रनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria