सुबन्तावली ?विमार्गप्रस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमाविमार्गप्रस्थिता विमार्गप्रस्थिते विमार्गप्रस्थिताः
सम्बोधनम्विमार्गप्रस्थिते विमार्गप्रस्थिते विमार्गप्रस्थिताः
द्वितीयाविमार्गप्रस्थिताम् विमार्गप्रस्थिते विमार्गप्रस्थिताः
तृतीयाविमार्गप्रस्थितया विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थिताभिः
चतुर्थीविमार्गप्रस्थितायै विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थिताभ्यः
पञ्चमीविमार्गप्रस्थितायाः विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थिताभ्यः
षष्ठीविमार्गप्रस्थितायाः विमार्गप्रस्थितयोः विमार्गप्रस्थितानाम्
सप्तमीविमार्गप्रस्थितायाम् विमार्गप्रस्थितयोः विमार्गप्रस्थितासु

अव्यय ॰विमार्गप्रस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria