सुबन्तावली ?विमार्गप्रस्थित

Roma

पुमान्एकद्विबहु
प्रथमाविमार्गप्रस्थितः विमार्गप्रस्थितौ विमार्गप्रस्थिताः
सम्बोधनम्विमार्गप्रस्थित विमार्गप्रस्थितौ विमार्गप्रस्थिताः
द्वितीयाविमार्गप्रस्थितम् विमार्गप्रस्थितौ विमार्गप्रस्थितान्
तृतीयाविमार्गप्रस्थितेन विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थितैः विमार्गप्रस्थितेभिः
चतुर्थीविमार्गप्रस्थिताय विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थितेभ्यः
पञ्चमीविमार्गप्रस्थितात् विमार्गप्रस्थिताभ्याम् विमार्गप्रस्थितेभ्यः
षष्ठीविमार्गप्रस्थितस्य विमार्गप्रस्थितयोः विमार्गप्रस्थितानाम्
सप्तमीविमार्गप्रस्थिते विमार्गप्रस्थितयोः विमार्गप्रस्थितेषु

समास विमार्गप्रस्थित

अव्यय ॰विमार्गप्रस्थितम् ॰विमार्गप्रस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria