Declension table of ?vikūjyamāna

Deva

NeuterSingularDualPlural
Nominativevikūjyamānam vikūjyamāne vikūjyamānāni
Vocativevikūjyamāna vikūjyamāne vikūjyamānāni
Accusativevikūjyamānam vikūjyamāne vikūjyamānāni
Instrumentalvikūjyamānena vikūjyamānābhyām vikūjyamānaiḥ
Dativevikūjyamānāya vikūjyamānābhyām vikūjyamānebhyaḥ
Ablativevikūjyamānāt vikūjyamānābhyām vikūjyamānebhyaḥ
Genitivevikūjyamānasya vikūjyamānayoḥ vikūjyamānānām
Locativevikūjyamāne vikūjyamānayoḥ vikūjyamāneṣu

Compound vikūjyamāna -

Adverb -vikūjyamānam -vikūjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria