Declension table of ?vikūjyamāna

Deva

MasculineSingularDualPlural
Nominativevikūjyamānaḥ vikūjyamānau vikūjyamānāḥ
Vocativevikūjyamāna vikūjyamānau vikūjyamānāḥ
Accusativevikūjyamānam vikūjyamānau vikūjyamānān
Instrumentalvikūjyamānena vikūjyamānābhyām vikūjyamānaiḥ vikūjyamānebhiḥ
Dativevikūjyamānāya vikūjyamānābhyām vikūjyamānebhyaḥ
Ablativevikūjyamānāt vikūjyamānābhyām vikūjyamānebhyaḥ
Genitivevikūjyamānasya vikūjyamānayoḥ vikūjyamānānām
Locativevikūjyamāne vikūjyamānayoḥ vikūjyamāneṣu

Compound vikūjyamāna -

Adverb -vikūjyamānam -vikūjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria