Declension table of ?vikūjitavyā

Deva

FeminineSingularDualPlural
Nominativevikūjitavyā vikūjitavye vikūjitavyāḥ
Vocativevikūjitavye vikūjitavye vikūjitavyāḥ
Accusativevikūjitavyām vikūjitavye vikūjitavyāḥ
Instrumentalvikūjitavyayā vikūjitavyābhyām vikūjitavyābhiḥ
Dativevikūjitavyāyai vikūjitavyābhyām vikūjitavyābhyaḥ
Ablativevikūjitavyāyāḥ vikūjitavyābhyām vikūjitavyābhyaḥ
Genitivevikūjitavyāyāḥ vikūjitavyayoḥ vikūjitavyānām
Locativevikūjitavyāyām vikūjitavyayoḥ vikūjitavyāsu

Adverb -vikūjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria